A 429-29 Śīghrabodha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 429/29
Title: Śīghrabodha
Dimensions: 24.5 x 8.5 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/338
Remarks: folio number uncertain; A 880/6?
Reel No. A 429-29 Inventory No. 65257
Title Śīghravodha
Author Kāśīnāthabhaṭṭācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, damaged, missing and scattered
Size 24.0 x 8.5 cm
Folios 13
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/338
Manuscript Features
Available foliations. 1v, 4r–6r, 7v–10r, 30v–37v, 42v–44v
Excerpts
Beginning
///-ya namaḥ ||
bhāsayaṃtaṃ jagadbhāsā, natvā bhāsvaṃtam avyayaṃ ||
kriyate kāśināthena, śīghraṃ bodhā(2)ya saṃgrahaḥ || 1 ||
rohiṇyuttararevatyo, mūlaṃ svātī mṛgo maghā ||
anurādhā ca hastāś (!) ca, vivāhe maṃgalapra(3)dāḥ || 2 ||
iti vivāhadhanakṣatrāṇi || ||
māghe dhanavatī kanyā, phālguṇe (!) śubhagā bhavet ||
vaiśāṣe (!) (4) ca tathā jyeṣṭhe patyur atyaṃtavallabhā || 3 || (fol. 1v1–4)
End
tulāyā muṣarāge (!) ca daśārṇṇāvaṃ †kakādukāḥ† |
(5) māravaś ca parāṃbhyāś (!) ca, pīḍyaṃte sādhavaś ca ye || 172 ||
vṛścike grahaṇe pīḍā, sarppajāteś ca jāyete (!) ||
udūṃvarasya madrasya (6) caulayaudheyakasya ca || 173 ||
yato parāge ścāpe ca, tadāmātyāś ca vājinaḥ ||
videhamallapaṃcālāḥ pīḍyaṃte bhiṣajā- (fol. 43v4–6)
«Sub-colophon:»
iti śrīkāśināthena śīghravodhe aprakaraṇaṃ (!) tṛtīyaṃ || (fol. 39r5)
Microfilm Details
Reel No. A 429/29
Date of Filming 06-10-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-12-2006
Bibliography