A 429-29 Śīghrabodha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/29
Title: Śīghrabodha
Dimensions: 24.5 x 8.5 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/338
Remarks: folio number uncertain; A 880/6?


Reel No. A 429-29 Inventory No. 65257

Title Śīghravodha

Author Kāśīnāthabhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged, missing and scattered

Size 24.0 x 8.5 cm

Folios 13

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/338

Manuscript Features

Available foliations. 1v, 4r–6r, 7v–10r, 30v–37v, 42v–44v

Excerpts

Beginning

///-ya namaḥ ||

bhāsayaṃtaṃ jagadbhāsā, natvā bhāsvaṃtam avyayaṃ ||

kriyate kāśināthena, śīghraṃ bodhā(2)ya saṃgrahaḥ || 1 ||

rohiṇyuttararevatyo, mūlaṃ svātī mṛgo maghā ||

anurādhā ca hastāś (!) ca, vivāhe maṃgalapra(3)dāḥ || 2 ||

iti vivāhadhanakṣatrāṇi || ||

māghe dhanavatī kanyā, phālguṇe (!) śubhagā bhavet ||

vaiśāṣe (!) (4) ca tathā jyeṣṭhe patyur atyaṃtavallabhā || 3 || (fol. 1v1–4)

End

tulāyā muṣarāge (!) ca daśārṇṇāvaṃ †kakādukāḥ† |

(5) māravaś ca parāṃbhyāś (!) ca, pīḍyaṃte sādhavaś ca ye || 172 ||

vṛścike grahaṇe pīḍā, sarppajāteś ca jāyete (!) ||

udūṃvarasya madrasya (6) caulayaudheyakasya ca || 173 ||

yato parāge ścāpe ca, tadāmātyāś ca vājinaḥ ||

videhamallapaṃcālāḥ pīḍyaṃte bhiṣajā- (fol. 43v4–6)

«Sub-colophon:»

iti śrīkāśināthena śīghravodhe aprakaraṇaṃ (!) tṛtīyaṃ || (fol. 39r5)

Microfilm Details

Reel No. A 429/29

Date of Filming 06-10-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-12-2006

Bibliography